Posted by: happy days January 23, 2007
सरस्वती वन्दना
Login in to Rate this Post:     0       ?        
सरस्वती स्तोत्रम् सरस्वती मया दृष्टा वीणापुस्तकधारिणी । हंसवाहनसंयुक्ता विधादानं करोतु मे ॥१॥ प्रथमं भारती नाम द्धितीयं च सरस्वती । तृतीयं शारदादेवी चतुर्थ हंसवाहनी ॥२॥ पंचम तु जगन्माता षष्टम् वागीश्वरी तथा । सप्तमं चैव कौमारी अष्टम् वरदायिनी ॥३॥ नवमं वद्धिदात्री च दशमं वह्मचारिणी । एकादशं चन्द्रघन्टा द्धादशं भुवनेश्वरी ॥४॥ द्धादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नर । जिह्वाग्रे वसति तस्य वह्मरुपा सरस्वती ॥५॥ व्याकरण चेक गर्ने जिम्मा JUGGY को
Read Full Discussion Thread for this article