Posted by: sumedhu October 18, 2007
** चौतारी - दशैं विशेष-३ **
Login in to Rate this Post:     0       ?        

Matras are sacred and their correctnesses in script  and chanting both  is very important.

पुरुषका लागि आशीर्वचन:

आयु द्रोणसूते श्रीयं दशरथे शत्रुक्षयं राघवे ।
ऐश्वर्यं नहुषे गतिश्च पवने मानञ्च दुर्योधने ।।
दानं सूर्यसुते बलं हलधरे सत्यम् च कुन्ती सुते ।
विज्ञानं विदुरे भवतु भवतां कृतिश्च नारायणे ।।१।।

महिलाका लागि आशीर्वचन:
जयन्ति मंगलाकाली भद्रकाली कपालिनी
दुर्गाक्षमा शिवधात्री स्वहा: स्वधा: नमोस्तुते ॥


Further , if you are interested in pooja and chants .

अथ ध्यानम्


खड्गं चक्रगदेषु चापपरिघाञ्छूलं शीर: शंखं

सन्धतीं करैस्रिनयनां सर्वाङ्गभूषावृताम्।

निलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां

यामस्तौत्स्वपिते हरौ कमलजो हंतुं मधु कैटभम् ।

अक्षस्रक्परसशुं गदेषु कुलिशं पद्मं धनु: कुंडिकां

दण्डं शक्तिमसिं च चर्म जलजं घटां सुराभाजनम् ।

शूलं पाशसुदर्शने च दधतीं हस्तै प्रवालप्रभां

सेवे शेरिममर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ।

घण्टाशूलहलानि शंखमुसले चक्रं धनु:सायकं

हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।

गौरिदेहसमुद्भवां त्रिजतामाधारभूतां

महापूर्वामत्र सरस्वतीमनुभजे शुंभादिदैत्यार्दिनिम् ॥

 

आरति

 

या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी:,

 पापात्मानां कृतधियां हृदयेषु बुद्दि:।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा,

तां त्वां नता:स्म परिपालय देवी विश्‍वम् ॥

 

 

 

सेवन्तिका वकुल चम्पुक पाटलाब्जै

पुन्नाग जाति करवीर शाल पुष्पै: ।

विल्वा प्रवाल तुलसी दलमालतिभी:

त्वं पुजयामी जगदिश्वर मे प्रसिद ॥

Read Full Discussion Thread for this article